A 221-8 Kakṣapuṭa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 221/8
Title: Kakṣapuṭa
Dimensions: 31.5 x 15 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 905
Acc No.: NAK 3/140
Remarks: b Siddha Nāgārjuna; A 1275/11
Reel No. A 221-8 Inventory No. 27940
Title Kakṣapuṭa
Remarks by Siddha Nāgārjuna; A 1275/11
Author Siddhanāgārjuna
Subject Āyurveda
Language Sanskrit
Text Features This text explains about various mantras and herbs to cure mental and physical illness.
Manuscript Details
Script Devnagari
Material paper
State complete
Size 31.5 x 15.0 cm
Folios 48
Lines per Folio 15–17
Foliation figures begins from no.15 on fol. the middle right-hand margins of verso,
Scribe Bhavānīśaṃkarabhaṭa
Date of Copying SS 1721 NS 905
Place of Deposit NAK
Accession No. 3/140
Manuscript Features
Foliation available 15–47,
Excerpts
Beginning
❖ oṃ śrīgaṇeśāyanamaḥ || || śrīgurumūrtir (!) j-jayati ||
yaḥ śāntaḥ paramānvayaḥ paraśivaḥ kaṃkālakālāntako
dhyānā(2)tītam anādinityanicayaḥ saṃkalpasaṃkocakaḥ ||
ābhāsāṃtarabhāsaka samarasaḥ sarvvātmanāṃ bodhakaḥ
soyaṃ (3) sarva dadātu sarvvajagatāṃ vidyādi siddhyaṣṭakaṃ || 1 ||
yā nityā kulakeliśobhitavapuḥ pūrvoditā jṛmbhate
purṇā(4)bhāmṛtakuṇḍalīparaparāmantrātmikā siddhidā ||
mālāpustakadhāriṇī trinayanā kundenduvarṇā catvā (!)
nityā(5)nandakulaprakāśajananī vāgdevatām āśraye || 2 || (fol.15v1–5)
«Ending:»
ravipatreṇa lepena netrayor aṃjanena ca
puruṣso jāyate(11)(namā ) rathāguṇānvitā || 91 ||
kalārudragaṇairvedair dhūpoyaṃ madhumiśritaḥ ||
apasmāraṃ nihaṃ(12)tyāśu ⟪nākā⟫ nākārasamahotkaṭaṃ || 92 ||
guṇaiḥ kāmaiśvarairudrair aṃkulītailamiśritaḥ (!) ||
trilohaveṣṭI(13)taṃ vaktre dhāritaṃ puṣyabhāṣkare || 93 ||
adṛśyo jāyate satyaṃ devair api na dṛśyate ||
digvadaśubhi(!)kāmai(14)ś ca hy aṃkulītailapeṣitaḥ || 94 ||
puṣyabhāskarayogena trilohena tu veṣṭayet ||
mūrddhasthaiḥ khe(15)caratvaṃ syād yojanānāṃ śatāvadhi || 95 ||
ete sarve mahāyogāś caṃḍamaṃtreṇa siddhidāḥ || || || || (fol .47r10–15)
Colophon
iti śrīsiddhanāgārjunaviracite kakṣapuṭe atyāhāra saṃgopāṃga nāma viṃśatitamaḥ paṭalaḥ || || || (1) samvat 17(8)1 nesa 905 kārtikamāse śuklapakṣe dvādaśī ravīvāsare (!) anunakṣatre sumūharte (!) ne(2)pāladeśe bhavānīśaṃkara bhaṭena likhītaṃ (!) ||
śubhamastu
yādṛśaṃ pustakaṃ dṛṣṭvā (!) tādṛśaṃ likhi(3)taṃ mayā
yadi śubham 0aśuddhaṃ vā mama doṣo na dīyate || 1 || śubhaṃ bhavatu || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ || ||…(fol. 47r16–47v3)
Microfilm Details
Reel No. A 221/8
Date of Filming 27-12-1971
Exposures 50
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 06-05-2005
Bibliography