A 221-8 Kakṣapuṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 221/8
Title: Kakṣapuṭa
Dimensions: 31.5 x 15 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 905
Acc No.: NAK 3/140
Remarks: b Siddha Nāgārjuna; A 1275/11


Reel No. A 221-8 Inventory No. 27940

Title Kakṣapuṭa

Remarks by Siddha Nāgārjuna; A 1275/11

Author Siddhanāgārjuna

Subject Āyurveda

Language Sanskrit

Text Features This text explains about various mantras and herbs to cure mental and physical illness.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 31.5 x 15.0 cm

Folios 48

Lines per Folio 15–17

Foliation figures begins from no.15 on fol. the middle right-hand margins of verso,

Scribe Bhavānīśaṃkarabhaṭa

Date of Copying SS 1721 NS 905

Place of Deposit NAK

Accession No. 3/140

Manuscript Features

Foliation available 15–47,

Excerpts

Beginning

❖ oṃ śrīgaṇeśāyanamaḥ || || śrīgurumūrtir (!) j-jayati ||

yaḥ śāntaḥ paramānvayaḥ paraśivaḥ kaṃkālakālāntako

dhyānā(2)tītam anādinityanicayaḥ saṃkalpasaṃkocakaḥ ||

ābhāsāṃtarabhāsaka samarasaḥ sarvvātmanāṃ bodhakaḥ

soyaṃ (3) sarva dadātu sarvvajagatāṃ vidyādi siddhyaṣṭakaṃ || 1 ||

yā nityā kulakeliśobhitavapuḥ pūrvoditā jṛmbhate

purṇā(4)bhāmṛtakuṇḍalīparaparāmantrātmikā siddhidā ||

mālāpustakadhāriṇī trinayanā kundenduvarṇā catvā (!)

nityā(5)nandakulaprakāśajananī vāgdevatām āśraye || 2 || (fol.15v1–5)

«Ending:»

ravipatreṇa lepena netrayor aṃjanena ca

puruṣso jāyate(11)(namā ) rathāguṇānvitā || 91 ||

kalārudragaṇairvedair dhūpoyaṃ madhumiśritaḥ ||

apasmāraṃ nihaṃ(12)tyāśu ⟪nākā⟫ nākārasamahotkaṭaṃ || 92 ||

guṇaiḥ kāmaiśvarairudrair aṃkulītailamiśritaḥ (!) ||

trilohaveṣṭI(13)taṃ vaktre dhāritaṃ puṣyabhāṣkare || 93 ||

adṛśyo jāyate satyaṃ devair api na dṛśyate ||

digvadaśubhi(!)kāmai(14)ś ca hy aṃkulītailapeṣitaḥ || 94 ||

puṣyabhāskarayogena trilohena tu veṣṭayet ||

mūrddhasthaiḥ khe(15)caratvaṃ syād yojanānāṃ śatāvadhi || 95 ||

ete sarve mahāyogāś caṃḍamaṃtreṇa siddhidāḥ || || || || (fol .47r10–15)

Colophon

iti śrīsiddhanāgārjunaviracite kakṣapuṭe atyāhāra saṃgopāṃga nāma viṃśatitamaḥ paṭalaḥ || || || (1) samvat 17(8)1 nesa 905 kārtikamāse śuklapakṣe dvādaśī ravīvāsare (!) anunakṣatre sumūharte (!) ne(2)pāladeśe bhavānīśaṃkara bhaṭena likhītaṃ (!) ||

śubhamastu

yādṛśaṃ pustakaṃ dṛṣṭvā (!) tādṛśaṃ likhi(3)taṃ mayā

yadi śubham 0aśuddhaṃ vā mama doṣo na dīyate || 1 || śubhaṃ bhavatu || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ || ||…(fol. 47r16–47v3)

Microfilm Details

Reel No. A 221/8

Date of Filming 27-12-1971

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-05-2005

Bibliography